Singular | Dual | Plural | |
Nominative |
दरसानः
darasānaḥ |
दरसानौ
darasānau |
दरसानाः
darasānāḥ |
Vocative |
दरसान
darasāna |
दरसानौ
darasānau |
दरसानाः
darasānāḥ |
Accusative |
दरसानम्
darasānam |
दरसानौ
darasānau |
दरसानान्
darasānān |
Instrumental |
दरसानेन
darasānena |
दरसानाभ्याम्
darasānābhyām |
दरसानैः
darasānaiḥ |
Dative |
दरसानाय
darasānāya |
दरसानाभ्याम्
darasānābhyām |
दरसानेभ्यः
darasānebhyaḥ |
Ablative |
दरसानात्
darasānāt |
दरसानाभ्याम्
darasānābhyām |
दरसानेभ्यः
darasānebhyaḥ |
Genitive |
दरसानस्य
darasānasya |
दरसानयोः
darasānayoḥ |
दरसानानाम्
darasānānām |
Locative |
दरसाने
darasāne |
दरसानयोः
darasānayoḥ |
दरसानेषु
darasāneṣu |