Singular | Dual | Plural | |
Nominativo |
दरसानः
darasānaḥ |
दरसानौ
darasānau |
दरसानाः
darasānāḥ |
Vocativo |
दरसान
darasāna |
दरसानौ
darasānau |
दरसानाः
darasānāḥ |
Acusativo |
दरसानम्
darasānam |
दरसानौ
darasānau |
दरसानान्
darasānān |
Instrumental |
दरसानेन
darasānena |
दरसानाभ्याम्
darasānābhyām |
दरसानैः
darasānaiḥ |
Dativo |
दरसानाय
darasānāya |
दरसानाभ्याम्
darasānābhyām |
दरसानेभ्यः
darasānebhyaḥ |
Ablativo |
दरसानात्
darasānāt |
दरसानाभ्याम्
darasānābhyām |
दरसानेभ्यः
darasānebhyaḥ |
Genitivo |
दरसानस्य
darasānasya |
दरसानयोः
darasānayoḥ |
दरसानानाम्
darasānānām |
Locativo |
दरसाने
darasāne |
दरसानयोः
darasānayoḥ |
दरसानेषु
darasāneṣu |