Singular | Dual | Plural | |
Nominative |
दरिता
daritā |
दरिते
darite |
दरिताः
daritāḥ |
Vocative |
दरिते
darite |
दरिते
darite |
दरिताः
daritāḥ |
Accusative |
दरिताम्
daritām |
दरिते
darite |
दरिताः
daritāḥ |
Instrumental |
दरितया
daritayā |
दरिताभ्याम्
daritābhyām |
दरिताभिः
daritābhiḥ |
Dative |
दरितायै
daritāyai |
दरिताभ्याम्
daritābhyām |
दरिताभ्यः
daritābhyaḥ |
Ablative |
दरितायाः
daritāyāḥ |
दरिताभ्याम्
daritābhyām |
दरिताभ्यः
daritābhyaḥ |
Genitive |
दरितायाः
daritāyāḥ |
दरितयोः
daritayoḥ |
दरितानाम्
daritānām |
Locative |
दरितायाम्
daritāyām |
दरितयोः
daritayoḥ |
दरितासु
daritāsu |