Singular | Dual | Plural | |
Nominativo |
दरिता
daritā |
दरिते
darite |
दरिताः
daritāḥ |
Vocativo |
दरिते
darite |
दरिते
darite |
दरिताः
daritāḥ |
Acusativo |
दरिताम्
daritām |
दरिते
darite |
दरिताः
daritāḥ |
Instrumental |
दरितया
daritayā |
दरिताभ्याम्
daritābhyām |
दरिताभिः
daritābhiḥ |
Dativo |
दरितायै
daritāyai |
दरिताभ्याम्
daritābhyām |
दरिताभ्यः
daritābhyaḥ |
Ablativo |
दरितायाः
daritāyāḥ |
दरिताभ्याम्
daritābhyām |
दरिताभ्यः
daritābhyaḥ |
Genitivo |
दरितायाः
daritāyāḥ |
दरितयोः
daritayoḥ |
दरितानाम्
daritānām |
Locativo |
दरितायाम्
daritāyām |
दरितयोः
daritayoḥ |
दरितासु
daritāsu |