Singular | Dual | Plural | |
Nominative |
दरीभृत्
darībhṛt |
दरीभृतौ
darībhṛtau |
दरीभृतः
darībhṛtaḥ |
Vocative |
दरीभृत्
darībhṛt |
दरीभृतौ
darībhṛtau |
दरीभृतः
darībhṛtaḥ |
Accusative |
दरीभृतम्
darībhṛtam |
दरीभृतौ
darībhṛtau |
दरीभृतः
darībhṛtaḥ |
Instrumental |
दरीभृता
darībhṛtā |
दरीभृद्भ्याम्
darībhṛdbhyām |
दरीभृद्भिः
darībhṛdbhiḥ |
Dative |
दरीभृते
darībhṛte |
दरीभृद्भ्याम्
darībhṛdbhyām |
दरीभृद्भ्यः
darībhṛdbhyaḥ |
Ablative |
दरीभृतः
darībhṛtaḥ |
दरीभृद्भ्याम्
darībhṛdbhyām |
दरीभृद्भ्यः
darībhṛdbhyaḥ |
Genitive |
दरीभृतः
darībhṛtaḥ |
दरीभृतोः
darībhṛtoḥ |
दरीभृताम्
darībhṛtām |
Locative |
दरीभृति
darībhṛti |
दरीभृतोः
darībhṛtoḥ |
दरीभृत्सु
darībhṛtsu |