Singular | Dual | Plural | |
Nominativo |
दरीभृत्
darībhṛt |
दरीभृतौ
darībhṛtau |
दरीभृतः
darībhṛtaḥ |
Vocativo |
दरीभृत्
darībhṛt |
दरीभृतौ
darībhṛtau |
दरीभृतः
darībhṛtaḥ |
Acusativo |
दरीभृतम्
darībhṛtam |
दरीभृतौ
darībhṛtau |
दरीभृतः
darībhṛtaḥ |
Instrumental |
दरीभृता
darībhṛtā |
दरीभृद्भ्याम्
darībhṛdbhyām |
दरीभृद्भिः
darībhṛdbhiḥ |
Dativo |
दरीभृते
darībhṛte |
दरीभृद्भ्याम्
darībhṛdbhyām |
दरीभृद्भ्यः
darībhṛdbhyaḥ |
Ablativo |
दरीभृतः
darībhṛtaḥ |
दरीभृद्भ्याम्
darībhṛdbhyām |
दरीभृद्भ्यः
darībhṛdbhyaḥ |
Genitivo |
दरीभृतः
darībhṛtaḥ |
दरीभृतोः
darībhṛtoḥ |
दरीभृताम्
darībhṛtām |
Locativo |
दरीभृति
darībhṛti |
दरीभृतोः
darībhṛtoḥ |
दरीभृत्सु
darībhṛtsu |