Singular | Dual | Plural | |
Nominative |
दरीवान्
darīvān |
दरीवन्तौ
darīvantau |
दरीवन्तः
darīvantaḥ |
Vocative |
दरीवन्
darīvan |
दरीवन्तौ
darīvantau |
दरीवन्तः
darīvantaḥ |
Accusative |
दरीवन्तम्
darīvantam |
दरीवन्तौ
darīvantau |
दरीवतः
darīvataḥ |
Instrumental |
दरीवता
darīvatā |
दरीवद्भ्याम्
darīvadbhyām |
दरीवद्भिः
darīvadbhiḥ |
Dative |
दरीवते
darīvate |
दरीवद्भ्याम्
darīvadbhyām |
दरीवद्भ्यः
darīvadbhyaḥ |
Ablative |
दरीवतः
darīvataḥ |
दरीवद्भ्याम्
darīvadbhyām |
दरीवद्भ्यः
darīvadbhyaḥ |
Genitive |
दरीवतः
darīvataḥ |
दरीवतोः
darīvatoḥ |
दरीवताम्
darīvatām |
Locative |
दरीवति
darīvati |
दरीवतोः
darīvatoḥ |
दरीवत्सु
darīvatsu |