Singular | Dual | Plural | |
Nominativo |
दरीवान्
darīvān |
दरीवन्तौ
darīvantau |
दरीवन्तः
darīvantaḥ |
Vocativo |
दरीवन्
darīvan |
दरीवन्तौ
darīvantau |
दरीवन्तः
darīvantaḥ |
Acusativo |
दरीवन्तम्
darīvantam |
दरीवन्तौ
darīvantau |
दरीवतः
darīvataḥ |
Instrumental |
दरीवता
darīvatā |
दरीवद्भ्याम्
darīvadbhyām |
दरीवद्भिः
darīvadbhiḥ |
Dativo |
दरीवते
darīvate |
दरीवद्भ्याम्
darīvadbhyām |
दरीवद्भ्यः
darīvadbhyaḥ |
Ablativo |
दरीवतः
darīvataḥ |
दरीवद्भ्याम्
darīvadbhyām |
दरीवद्भ्यः
darīvadbhyaḥ |
Genitivo |
दरीवतः
darīvataḥ |
दरीवतोः
darīvatoḥ |
दरीवताम्
darīvatām |
Locativo |
दरीवति
darīvati |
दरीवतोः
darīvatoḥ |
दरीवत्सु
darīvatsu |