Sanskrit tools

Sanskrit declension


Declension of दरिद्रायका daridrāyakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दरिद्रायका daridrāyakā
दरिद्रायके daridrāyake
दरिद्रायकाः daridrāyakāḥ
Vocative दरिद्रायके daridrāyake
दरिद्रायके daridrāyake
दरिद्रायकाः daridrāyakāḥ
Accusative दरिद्रायकाम् daridrāyakām
दरिद्रायके daridrāyake
दरिद्रायकाः daridrāyakāḥ
Instrumental दरिद्रायकया daridrāyakayā
दरिद्रायकाभ्याम् daridrāyakābhyām
दरिद्रायकाभिः daridrāyakābhiḥ
Dative दरिद्रायकायै daridrāyakāyai
दरिद्रायकाभ्याम् daridrāyakābhyām
दरिद्रायकाभ्यः daridrāyakābhyaḥ
Ablative दरिद्रायकायाः daridrāyakāyāḥ
दरिद्रायकाभ्याम् daridrāyakābhyām
दरिद्रायकाभ्यः daridrāyakābhyaḥ
Genitive दरिद्रायकायाः daridrāyakāyāḥ
दरिद्रायकयोः daridrāyakayoḥ
दरिद्रायकाणाम् daridrāyakāṇām
Locative दरिद्रायकायाम् daridrāyakāyām
दरिद्रायकयोः daridrāyakayoḥ
दरिद्रायकासु daridrāyakāsu