| Singular | Dual | Plural |
Nominativo |
दरिद्रायका
daridrāyakā
|
दरिद्रायके
daridrāyake
|
दरिद्रायकाः
daridrāyakāḥ
|
Vocativo |
दरिद्रायके
daridrāyake
|
दरिद्रायके
daridrāyake
|
दरिद्रायकाः
daridrāyakāḥ
|
Acusativo |
दरिद्रायकाम्
daridrāyakām
|
दरिद्रायके
daridrāyake
|
दरिद्रायकाः
daridrāyakāḥ
|
Instrumental |
दरिद्रायकया
daridrāyakayā
|
दरिद्रायकाभ्याम्
daridrāyakābhyām
|
दरिद्रायकाभिः
daridrāyakābhiḥ
|
Dativo |
दरिद्रायकायै
daridrāyakāyai
|
दरिद्रायकाभ्याम्
daridrāyakābhyām
|
दरिद्रायकाभ्यः
daridrāyakābhyaḥ
|
Ablativo |
दरिद्रायकायाः
daridrāyakāyāḥ
|
दरिद्रायकाभ्याम्
daridrāyakābhyām
|
दरिद्रायकाभ्यः
daridrāyakābhyaḥ
|
Genitivo |
दरिद्रायकायाः
daridrāyakāyāḥ
|
दरिद्रायकयोः
daridrāyakayoḥ
|
दरिद्रायकाणाम्
daridrāyakāṇām
|
Locativo |
दरिद्रायकायाम्
daridrāyakāyām
|
दरिद्रायकयोः
daridrāyakayoḥ
|
दरिद्रायकासु
daridrāyakāsu
|