| Singular | Dual | Plural |
Nominative |
दरिद्रिणी
daridriṇī
|
दरिद्रिण्यौ
daridriṇyau
|
दरिद्रिण्यः
daridriṇyaḥ
|
Vocative |
दरिद्रिणि
daridriṇi
|
दरिद्रिण्यौ
daridriṇyau
|
दरिद्रिण्यः
daridriṇyaḥ
|
Accusative |
दरिद्रिणीम्
daridriṇīm
|
दरिद्रिण्यौ
daridriṇyau
|
दरिद्रिणीः
daridriṇīḥ
|
Instrumental |
दरिद्रिण्या
daridriṇyā
|
दरिद्रिणीभ्याम्
daridriṇībhyām
|
दरिद्रिणीभिः
daridriṇībhiḥ
|
Dative |
दरिद्रिण्यै
daridriṇyai
|
दरिद्रिणीभ्याम्
daridriṇībhyām
|
दरिद्रिणीभ्यः
daridriṇībhyaḥ
|
Ablative |
दरिद्रिण्याः
daridriṇyāḥ
|
दरिद्रिणीभ्याम्
daridriṇībhyām
|
दरिद्रिणीभ्यः
daridriṇībhyaḥ
|
Genitive |
दरिद्रिण्याः
daridriṇyāḥ
|
दरिद्रिण्योः
daridriṇyoḥ
|
दरिद्रिणीनाम्
daridriṇīnām
|
Locative |
दरिद्रिण्याम्
daridriṇyām
|
दरिद्रिण्योः
daridriṇyoḥ
|
दरिद्रिणीषु
daridriṇīṣu
|