Sanskrit tools

Sanskrit declension


Declension of दरिद्रीभूता daridrībhūtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दरिद्रीभूता daridrībhūtā
दरिद्रीभूते daridrībhūte
दरिद्रीभूताः daridrībhūtāḥ
Vocative दरिद्रीभूते daridrībhūte
दरिद्रीभूते daridrībhūte
दरिद्रीभूताः daridrībhūtāḥ
Accusative दरिद्रीभूताम् daridrībhūtām
दरिद्रीभूते daridrībhūte
दरिद्रीभूताः daridrībhūtāḥ
Instrumental दरिद्रीभूतया daridrībhūtayā
दरिद्रीभूताभ्याम् daridrībhūtābhyām
दरिद्रीभूताभिः daridrībhūtābhiḥ
Dative दरिद्रीभूतायै daridrībhūtāyai
दरिद्रीभूताभ्याम् daridrībhūtābhyām
दरिद्रीभूताभ्यः daridrībhūtābhyaḥ
Ablative दरिद्रीभूतायाः daridrībhūtāyāḥ
दरिद्रीभूताभ्याम् daridrībhūtābhyām
दरिद्रीभूताभ्यः daridrībhūtābhyaḥ
Genitive दरिद्रीभूतायाः daridrībhūtāyāḥ
दरिद्रीभूतयोः daridrībhūtayoḥ
दरिद्रीभूतानाम् daridrībhūtānām
Locative दरिद्रीभूतायाम् daridrībhūtāyām
दरिद्रीभूतयोः daridrībhūtayoḥ
दरिद्रीभूतासु daridrībhūtāsu