| Singular | Dual | Plural |
Nominativo |
दरिद्रीभूता
daridrībhūtā
|
दरिद्रीभूते
daridrībhūte
|
दरिद्रीभूताः
daridrībhūtāḥ
|
Vocativo |
दरिद्रीभूते
daridrībhūte
|
दरिद्रीभूते
daridrībhūte
|
दरिद्रीभूताः
daridrībhūtāḥ
|
Acusativo |
दरिद्रीभूताम्
daridrībhūtām
|
दरिद्रीभूते
daridrībhūte
|
दरिद्रीभूताः
daridrībhūtāḥ
|
Instrumental |
दरिद्रीभूतया
daridrībhūtayā
|
दरिद्रीभूताभ्याम्
daridrībhūtābhyām
|
दरिद्रीभूताभिः
daridrībhūtābhiḥ
|
Dativo |
दरिद्रीभूतायै
daridrībhūtāyai
|
दरिद्रीभूताभ्याम्
daridrībhūtābhyām
|
दरिद्रीभूताभ्यः
daridrībhūtābhyaḥ
|
Ablativo |
दरिद्रीभूतायाः
daridrībhūtāyāḥ
|
दरिद्रीभूताभ्याम्
daridrībhūtābhyām
|
दरिद्रीभूताभ्यः
daridrībhūtābhyaḥ
|
Genitivo |
दरिद्रीभूतायाः
daridrībhūtāyāḥ
|
दरिद्रीभूतयोः
daridrībhūtayoḥ
|
दरिद्रीभूतानाम्
daridrībhūtānām
|
Locativo |
दरिद्रीभूतायाम्
daridrībhūtāyām
|
दरिद्रीभूतयोः
daridrībhūtayoḥ
|
दरिद्रीभूतासु
daridrībhūtāsu
|