| Singular | Dual | Plural |
Nominative |
दर्पध्माता
darpadhmātā
|
दर्पध्माते
darpadhmāte
|
दर्पध्माताः
darpadhmātāḥ
|
Vocative |
दर्पध्माते
darpadhmāte
|
दर्पध्माते
darpadhmāte
|
दर्पध्माताः
darpadhmātāḥ
|
Accusative |
दर्पध्माताम्
darpadhmātām
|
दर्पध्माते
darpadhmāte
|
दर्पध्माताः
darpadhmātāḥ
|
Instrumental |
दर्पध्मातया
darpadhmātayā
|
दर्पध्माताभ्याम्
darpadhmātābhyām
|
दर्पध्माताभिः
darpadhmātābhiḥ
|
Dative |
दर्पध्मातायै
darpadhmātāyai
|
दर्पध्माताभ्याम्
darpadhmātābhyām
|
दर्पध्माताभ्यः
darpadhmātābhyaḥ
|
Ablative |
दर्पध्मातायाः
darpadhmātāyāḥ
|
दर्पध्माताभ्याम्
darpadhmātābhyām
|
दर्पध्माताभ्यः
darpadhmātābhyaḥ
|
Genitive |
दर्पध्मातायाः
darpadhmātāyāḥ
|
दर्पध्मातयोः
darpadhmātayoḥ
|
दर्पध्मातानाम्
darpadhmātānām
|
Locative |
दर्पध्मातायाम्
darpadhmātāyām
|
दर्पध्मातयोः
darpadhmātayoḥ
|
दर्पध्मातासु
darpadhmātāsu
|