Sanskrit tools

Sanskrit declension


Declension of दर्पध्माता darpadhmātā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दर्पध्माता darpadhmātā
दर्पध्माते darpadhmāte
दर्पध्माताः darpadhmātāḥ
Vocative दर्पध्माते darpadhmāte
दर्पध्माते darpadhmāte
दर्पध्माताः darpadhmātāḥ
Accusative दर्पध्माताम् darpadhmātām
दर्पध्माते darpadhmāte
दर्पध्माताः darpadhmātāḥ
Instrumental दर्पध्मातया darpadhmātayā
दर्पध्माताभ्याम् darpadhmātābhyām
दर्पध्माताभिः darpadhmātābhiḥ
Dative दर्पध्मातायै darpadhmātāyai
दर्पध्माताभ्याम् darpadhmātābhyām
दर्पध्माताभ्यः darpadhmātābhyaḥ
Ablative दर्पध्मातायाः darpadhmātāyāḥ
दर्पध्माताभ्याम् darpadhmātābhyām
दर्पध्माताभ्यः darpadhmātābhyaḥ
Genitive दर्पध्मातायाः darpadhmātāyāḥ
दर्पध्मातयोः darpadhmātayoḥ
दर्पध्मातानाम् darpadhmātānām
Locative दर्पध्मातायाम् darpadhmātāyām
दर्पध्मातयोः darpadhmātayoḥ
दर्पध्मातासु darpadhmātāsu