| Singular | Dual | Plural |
Nominativo |
दर्पध्माता
darpadhmātā
|
दर्पध्माते
darpadhmāte
|
दर्पध्माताः
darpadhmātāḥ
|
Vocativo |
दर्पध्माते
darpadhmāte
|
दर्पध्माते
darpadhmāte
|
दर्पध्माताः
darpadhmātāḥ
|
Acusativo |
दर्पध्माताम्
darpadhmātām
|
दर्पध्माते
darpadhmāte
|
दर्पध्माताः
darpadhmātāḥ
|
Instrumental |
दर्पध्मातया
darpadhmātayā
|
दर्पध्माताभ्याम्
darpadhmātābhyām
|
दर्पध्माताभिः
darpadhmātābhiḥ
|
Dativo |
दर्पध्मातायै
darpadhmātāyai
|
दर्पध्माताभ्याम्
darpadhmātābhyām
|
दर्पध्माताभ्यः
darpadhmātābhyaḥ
|
Ablativo |
दर्पध्मातायाः
darpadhmātāyāḥ
|
दर्पध्माताभ्याम्
darpadhmātābhyām
|
दर्पध्माताभ्यः
darpadhmātābhyaḥ
|
Genitivo |
दर्पध्मातायाः
darpadhmātāyāḥ
|
दर्पध्मातयोः
darpadhmātayoḥ
|
दर्पध्मातानाम्
darpadhmātānām
|
Locativo |
दर्पध्मातायाम्
darpadhmātāyām
|
दर्पध्मातयोः
darpadhmātayoḥ
|
दर्पध्मातासु
darpadhmātāsu
|