| Singular | Dual | Plural |
Nominative |
दर्भपिञ्जूली
darbhapiñjūlī
|
दर्भपिञ्जूल्यौ
darbhapiñjūlyau
|
दर्भपिञ्जूल्यः
darbhapiñjūlyaḥ
|
Vocative |
दर्भपिञ्जूलि
darbhapiñjūli
|
दर्भपिञ्जूल्यौ
darbhapiñjūlyau
|
दर्भपिञ्जूल्यः
darbhapiñjūlyaḥ
|
Accusative |
दर्भपिञ्जूलीम्
darbhapiñjūlīm
|
दर्भपिञ्जूल्यौ
darbhapiñjūlyau
|
दर्भपिञ्जूलीः
darbhapiñjūlīḥ
|
Instrumental |
दर्भपिञ्जूल्या
darbhapiñjūlyā
|
दर्भपिञ्जूलीभ्याम्
darbhapiñjūlībhyām
|
दर्भपिञ्जूलीभिः
darbhapiñjūlībhiḥ
|
Dative |
दर्भपिञ्जूल्यै
darbhapiñjūlyai
|
दर्भपिञ्जूलीभ्याम्
darbhapiñjūlībhyām
|
दर्भपिञ्जूलीभ्यः
darbhapiñjūlībhyaḥ
|
Ablative |
दर्भपिञ्जूल्याः
darbhapiñjūlyāḥ
|
दर्भपिञ्जूलीभ्याम्
darbhapiñjūlībhyām
|
दर्भपिञ्जूलीभ्यः
darbhapiñjūlībhyaḥ
|
Genitive |
दर्भपिञ्जूल्याः
darbhapiñjūlyāḥ
|
दर्भपिञ्जूल्योः
darbhapiñjūlyoḥ
|
दर्भपिञ्जूलीनाम्
darbhapiñjūlīnām
|
Locative |
दर्भपिञ्जूल्याम्
darbhapiñjūlyām
|
दर्भपिञ्जूल्योः
darbhapiñjūlyoḥ
|
दर्भपिञ्जूलीषु
darbhapiñjūlīṣu
|