| Singular | Dual | Plural |
Nominative |
दर्भमयी
darbhamayī
|
दर्भमय्यौ
darbhamayyau
|
दर्भमय्यः
darbhamayyaḥ
|
Vocative |
दर्भमयि
darbhamayi
|
दर्भमय्यौ
darbhamayyau
|
दर्भमय्यः
darbhamayyaḥ
|
Accusative |
दर्भमयीम्
darbhamayīm
|
दर्भमय्यौ
darbhamayyau
|
दर्भमयीः
darbhamayīḥ
|
Instrumental |
दर्भमय्या
darbhamayyā
|
दर्भमयीभ्याम्
darbhamayībhyām
|
दर्भमयीभिः
darbhamayībhiḥ
|
Dative |
दर्भमय्यै
darbhamayyai
|
दर्भमयीभ्याम्
darbhamayībhyām
|
दर्भमयीभ्यः
darbhamayībhyaḥ
|
Ablative |
दर्भमय्याः
darbhamayyāḥ
|
दर्भमयीभ्याम्
darbhamayībhyām
|
दर्भमयीभ्यः
darbhamayībhyaḥ
|
Genitive |
दर्भमय्याः
darbhamayyāḥ
|
दर्भमय्योः
darbhamayyoḥ
|
दर्भमयीणाम्
darbhamayīṇām
|
Locative |
दर्भमय्याम्
darbhamayyām
|
दर्भमय्योः
darbhamayyoḥ
|
दर्भमयीषु
darbhamayīṣu
|