| Singular | Dual | Plural |
Nominative |
दर्भमूली
darbhamūlī
|
दर्भमूल्यौ
darbhamūlyau
|
दर्भमूल्यः
darbhamūlyaḥ
|
Vocative |
दर्भमूलि
darbhamūli
|
दर्भमूल्यौ
darbhamūlyau
|
दर्भमूल्यः
darbhamūlyaḥ
|
Accusative |
दर्भमूलीम्
darbhamūlīm
|
दर्भमूल्यौ
darbhamūlyau
|
दर्भमूलीः
darbhamūlīḥ
|
Instrumental |
दर्भमूल्या
darbhamūlyā
|
दर्भमूलीभ्याम्
darbhamūlībhyām
|
दर्भमूलीभिः
darbhamūlībhiḥ
|
Dative |
दर्भमूल्यै
darbhamūlyai
|
दर्भमूलीभ्याम्
darbhamūlībhyām
|
दर्भमूलीभ्यः
darbhamūlībhyaḥ
|
Ablative |
दर्भमूल्याः
darbhamūlyāḥ
|
दर्भमूलीभ्याम्
darbhamūlībhyām
|
दर्भमूलीभ्यः
darbhamūlībhyaḥ
|
Genitive |
दर्भमूल्याः
darbhamūlyāḥ
|
दर्भमूल्योः
darbhamūlyoḥ
|
दर्भमूलीनाम्
darbhamūlīnām
|
Locative |
दर्भमूल्याम्
darbhamūlyām
|
दर्भमूल्योः
darbhamūlyoḥ
|
दर्भमूलीषु
darbhamūlīṣu
|