Sanskrit tools

Sanskrit declension


Declension of दर्भरज्जु darbharajju, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दर्भरज्जुः darbharajjuḥ
दर्भरज्जू darbharajjū
दर्भरज्जवः darbharajjavaḥ
Vocative दर्भरज्जो darbharajjo
दर्भरज्जू darbharajjū
दर्भरज्जवः darbharajjavaḥ
Accusative दर्भरज्जुम् darbharajjum
दर्भरज्जू darbharajjū
दर्भरज्जूः darbharajjūḥ
Instrumental दर्भरज्ज्वा darbharajjvā
दर्भरज्जुभ्याम् darbharajjubhyām
दर्भरज्जुभिः darbharajjubhiḥ
Dative दर्भरज्जवे darbharajjave
दर्भरज्ज्वै darbharajjvai
दर्भरज्जुभ्याम् darbharajjubhyām
दर्भरज्जुभ्यः darbharajjubhyaḥ
Ablative दर्भरज्जोः darbharajjoḥ
दर्भरज्ज्वाः darbharajjvāḥ
दर्भरज्जुभ्याम् darbharajjubhyām
दर्भरज्जुभ्यः darbharajjubhyaḥ
Genitive दर्भरज्जोः darbharajjoḥ
दर्भरज्ज्वाः darbharajjvāḥ
दर्भरज्ज्वोः darbharajjvoḥ
दर्भरज्जूनाम् darbharajjūnām
Locative दर्भरज्जौ darbharajjau
दर्भरज्ज्वाम् darbharajjvām
दर्भरज्ज्वोः darbharajjvoḥ
दर्भरज्जुषु darbharajjuṣu