Singular | Dual | Plural | |
Nominativo |
दर्भरज्जुः
darbharajjuḥ |
दर्भरज्जू
darbharajjū |
दर्भरज्जवः
darbharajjavaḥ |
Vocativo |
दर्भरज्जो
darbharajjo |
दर्भरज्जू
darbharajjū |
दर्भरज्जवः
darbharajjavaḥ |
Acusativo |
दर्भरज्जुम्
darbharajjum |
दर्भरज्जू
darbharajjū |
दर्भरज्जूः
darbharajjūḥ |
Instrumental |
दर्भरज्ज्वा
darbharajjvā |
दर्भरज्जुभ्याम्
darbharajjubhyām |
दर्भरज्जुभिः
darbharajjubhiḥ |
Dativo |
दर्भरज्जवे
darbharajjave दर्भरज्ज्वै darbharajjvai |
दर्भरज्जुभ्याम्
darbharajjubhyām |
दर्भरज्जुभ्यः
darbharajjubhyaḥ |
Ablativo |
दर्भरज्जोः
darbharajjoḥ दर्भरज्ज्वाः darbharajjvāḥ |
दर्भरज्जुभ्याम्
darbharajjubhyām |
दर्भरज्जुभ्यः
darbharajjubhyaḥ |
Genitivo |
दर्भरज्जोः
darbharajjoḥ दर्भरज्ज्वाः darbharajjvāḥ |
दर्भरज्ज्वोः
darbharajjvoḥ |
दर्भरज्जूनाम्
darbharajjūnām |
Locativo |
दर्भरज्जौ
darbharajjau दर्भरज्ज्वाम् darbharajjvām |
दर्भरज्ज्वोः
darbharajjvoḥ |
दर्भरज्जुषु
darbharajjuṣu |