| Singular | Dual | Plural |
Nominative |
दर्भेषीका
darbheṣīkā
|
दर्भेषीके
darbheṣīke
|
दर्भेषीकाः
darbheṣīkāḥ
|
Vocative |
दर्भेषीके
darbheṣīke
|
दर्भेषीके
darbheṣīke
|
दर्भेषीकाः
darbheṣīkāḥ
|
Accusative |
दर्भेषीकाम्
darbheṣīkām
|
दर्भेषीके
darbheṣīke
|
दर्भेषीकाः
darbheṣīkāḥ
|
Instrumental |
दर्भेषीकया
darbheṣīkayā
|
दर्भेषीकाभ्याम्
darbheṣīkābhyām
|
दर्भेषीकाभिः
darbheṣīkābhiḥ
|
Dative |
दर्भेषीकायै
darbheṣīkāyai
|
दर्भेषीकाभ्याम्
darbheṣīkābhyām
|
दर्भेषीकाभ्यः
darbheṣīkābhyaḥ
|
Ablative |
दर्भेषीकायाः
darbheṣīkāyāḥ
|
दर्भेषीकाभ्याम्
darbheṣīkābhyām
|
दर्भेषीकाभ्यः
darbheṣīkābhyaḥ
|
Genitive |
दर्भेषीकायाः
darbheṣīkāyāḥ
|
दर्भेषीकयोः
darbheṣīkayoḥ
|
दर्भेषीकाणाम्
darbheṣīkāṇām
|
Locative |
दर्भेषीकायाम्
darbheṣīkāyām
|
दर्भेषीकयोः
darbheṣīkayoḥ
|
दर्भेषीकासु
darbheṣīkāsu
|