| Singular | Dual | Plural |
Nominativo |
दर्भेषीका
darbheṣīkā
|
दर्भेषीके
darbheṣīke
|
दर्भेषीकाः
darbheṣīkāḥ
|
Vocativo |
दर्भेषीके
darbheṣīke
|
दर्भेषीके
darbheṣīke
|
दर्भेषीकाः
darbheṣīkāḥ
|
Acusativo |
दर्भेषीकाम्
darbheṣīkām
|
दर्भेषीके
darbheṣīke
|
दर्भेषीकाः
darbheṣīkāḥ
|
Instrumental |
दर्भेषीकया
darbheṣīkayā
|
दर्भेषीकाभ्याम्
darbheṣīkābhyām
|
दर्भेषीकाभिः
darbheṣīkābhiḥ
|
Dativo |
दर्भेषीकायै
darbheṣīkāyai
|
दर्भेषीकाभ्याम्
darbheṣīkābhyām
|
दर्भेषीकाभ्यः
darbheṣīkābhyaḥ
|
Ablativo |
दर्भेषीकायाः
darbheṣīkāyāḥ
|
दर्भेषीकाभ्याम्
darbheṣīkābhyām
|
दर्भेषीकाभ्यः
darbheṣīkābhyaḥ
|
Genitivo |
दर्भेषीकायाः
darbheṣīkāyāḥ
|
दर्भेषीकयोः
darbheṣīkayoḥ
|
दर्भेषीकाणाम्
darbheṣīkāṇām
|
Locativo |
दर्भेषीकायाम्
darbheṣīkāyām
|
दर्भेषीकयोः
darbheṣīkayoḥ
|
दर्भेषीकासु
darbheṣīkāsu
|