Singular | Dual | Plural | |
Nominative |
दर्यकः
daryakaḥ |
दर्यकौ
daryakau |
दर्यकाः
daryakāḥ |
Vocative |
दर्यक
daryaka |
दर्यकौ
daryakau |
दर्यकाः
daryakāḥ |
Accusative |
दर्यकम्
daryakam |
दर्यकौ
daryakau |
दर्यकान्
daryakān |
Instrumental |
दर्यकेण
daryakeṇa |
दर्यकाभ्याम्
daryakābhyām |
दर्यकैः
daryakaiḥ |
Dative |
दर्यकाय
daryakāya |
दर्यकाभ्याम्
daryakābhyām |
दर्यकेभ्यः
daryakebhyaḥ |
Ablative |
दर्यकात्
daryakāt |
दर्यकाभ्याम्
daryakābhyām |
दर्यकेभ्यः
daryakebhyaḥ |
Genitive |
दर्यकस्य
daryakasya |
दर्यकयोः
daryakayoḥ |
दर्यकाणाम्
daryakāṇām |
Locative |
दर्यके
daryake |
दर्यकयोः
daryakayoḥ |
दर्यकेषु
daryakeṣu |