Singular | Dual | Plural | |
Nominativo |
दर्यकः
daryakaḥ |
दर्यकौ
daryakau |
दर्यकाः
daryakāḥ |
Vocativo |
दर्यक
daryaka |
दर्यकौ
daryakau |
दर्यकाः
daryakāḥ |
Acusativo |
दर्यकम्
daryakam |
दर्यकौ
daryakau |
दर्यकान्
daryakān |
Instrumental |
दर्यकेण
daryakeṇa |
दर्यकाभ्याम्
daryakābhyām |
दर्यकैः
daryakaiḥ |
Dativo |
दर्यकाय
daryakāya |
दर्यकाभ्याम्
daryakābhyām |
दर्यकेभ्यः
daryakebhyaḥ |
Ablativo |
दर्यकात्
daryakāt |
दर्यकाभ्याम्
daryakābhyām |
दर्यकेभ्यः
daryakebhyaḥ |
Genitivo |
दर्यकस्य
daryakasya |
दर्यकयोः
daryakayoḥ |
दर्यकाणाम्
daryakāṇām |
Locativo |
दर्यके
daryake |
दर्यकयोः
daryakayoḥ |
दर्यकेषु
daryakeṣu |