Sanskrit tools

Sanskrit declension


Declension of दर्शपूर्णमासप्रायश्चित्ति darśapūrṇamāsaprāyaścitti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दर्शपूर्णमासप्रायश्चित्तिः darśapūrṇamāsaprāyaścittiḥ
दर्शपूर्णमासप्रायश्चित्ती darśapūrṇamāsaprāyaścittī
दर्शपूर्णमासप्रायश्चित्तयः darśapūrṇamāsaprāyaścittayaḥ
Vocative दर्शपूर्णमासप्रायश्चित्ते darśapūrṇamāsaprāyaścitte
दर्शपूर्णमासप्रायश्चित्ती darśapūrṇamāsaprāyaścittī
दर्शपूर्णमासप्रायश्चित्तयः darśapūrṇamāsaprāyaścittayaḥ
Accusative दर्शपूर्णमासप्रायश्चित्तिम् darśapūrṇamāsaprāyaścittim
दर्शपूर्णमासप्रायश्चित्ती darśapūrṇamāsaprāyaścittī
दर्शपूर्णमासप्रायश्चित्तीः darśapūrṇamāsaprāyaścittīḥ
Instrumental दर्शपूर्णमासप्रायश्चित्त्या darśapūrṇamāsaprāyaścittyā
दर्शपूर्णमासप्रायश्चित्तिभ्याम् darśapūrṇamāsaprāyaścittibhyām
दर्शपूर्णमासप्रायश्चित्तिभिः darśapūrṇamāsaprāyaścittibhiḥ
Dative दर्शपूर्णमासप्रायश्चित्तये darśapūrṇamāsaprāyaścittaye
दर्शपूर्णमासप्रायश्चित्त्यै darśapūrṇamāsaprāyaścittyai
दर्शपूर्णमासप्रायश्चित्तिभ्याम् darśapūrṇamāsaprāyaścittibhyām
दर्शपूर्णमासप्रायश्चित्तिभ्यः darśapūrṇamāsaprāyaścittibhyaḥ
Ablative दर्शपूर्णमासप्रायश्चित्तेः darśapūrṇamāsaprāyaścitteḥ
दर्शपूर्णमासप्रायश्चित्त्याः darśapūrṇamāsaprāyaścittyāḥ
दर्शपूर्णमासप्रायश्चित्तिभ्याम् darśapūrṇamāsaprāyaścittibhyām
दर्शपूर्णमासप्रायश्चित्तिभ्यः darśapūrṇamāsaprāyaścittibhyaḥ
Genitive दर्शपूर्णमासप्रायश्चित्तेः darśapūrṇamāsaprāyaścitteḥ
दर्शपूर्णमासप्रायश्चित्त्याः darśapūrṇamāsaprāyaścittyāḥ
दर्शपूर्णमासप्रायश्चित्त्योः darśapūrṇamāsaprāyaścittyoḥ
दर्शपूर्णमासप्रायश्चित्तीनाम् darśapūrṇamāsaprāyaścittīnām
Locative दर्शपूर्णमासप्रायश्चित्तौ darśapūrṇamāsaprāyaścittau
दर्शपूर्णमासप्रायश्चित्त्याम् darśapūrṇamāsaprāyaścittyām
दर्शपूर्णमासप्रायश्चित्त्योः darśapūrṇamāsaprāyaścittyoḥ
दर्शपूर्णमासप्रायश्चित्तिषु darśapūrṇamāsaprāyaścittiṣu