Singular | Dual | Plural | |
Nominativo |
दर्शपूर्णमासप्रायश्चित्तिः
darśapūrṇamāsaprāyaścittiḥ |
दर्शपूर्णमासप्रायश्चित्ती
darśapūrṇamāsaprāyaścittī |
दर्शपूर्णमासप्रायश्चित्तयः
darśapūrṇamāsaprāyaścittayaḥ |
Vocativo |
दर्शपूर्णमासप्रायश्चित्ते
darśapūrṇamāsaprāyaścitte |
दर्शपूर्णमासप्रायश्चित्ती
darśapūrṇamāsaprāyaścittī |
दर्शपूर्णमासप्रायश्चित्तयः
darśapūrṇamāsaprāyaścittayaḥ |
Acusativo |
दर्शपूर्णमासप्रायश्चित्तिम्
darśapūrṇamāsaprāyaścittim |
दर्शपूर्णमासप्रायश्चित्ती
darśapūrṇamāsaprāyaścittī |
दर्शपूर्णमासप्रायश्चित्तीः
darśapūrṇamāsaprāyaścittīḥ |
Instrumental |
दर्शपूर्णमासप्रायश्चित्त्या
darśapūrṇamāsaprāyaścittyā |
दर्शपूर्णमासप्रायश्चित्तिभ्याम्
darśapūrṇamāsaprāyaścittibhyām |
दर्शपूर्णमासप्रायश्चित्तिभिः
darśapūrṇamāsaprāyaścittibhiḥ |
Dativo |
दर्शपूर्णमासप्रायश्चित्तये
darśapūrṇamāsaprāyaścittaye दर्शपूर्णमासप्रायश्चित्त्यै darśapūrṇamāsaprāyaścittyai |
दर्शपूर्णमासप्रायश्चित्तिभ्याम्
darśapūrṇamāsaprāyaścittibhyām |
दर्शपूर्णमासप्रायश्चित्तिभ्यः
darśapūrṇamāsaprāyaścittibhyaḥ |
Ablativo |
दर्शपूर्णमासप्रायश्चित्तेः
darśapūrṇamāsaprāyaścitteḥ दर्शपूर्णमासप्रायश्चित्त्याः darśapūrṇamāsaprāyaścittyāḥ |
दर्शपूर्णमासप्रायश्चित्तिभ्याम्
darśapūrṇamāsaprāyaścittibhyām |
दर्शपूर्णमासप्रायश्चित्तिभ्यः
darśapūrṇamāsaprāyaścittibhyaḥ |
Genitivo |
दर्शपूर्णमासप्रायश्चित्तेः
darśapūrṇamāsaprāyaścitteḥ दर्शपूर्णमासप्रायश्चित्त्याः darśapūrṇamāsaprāyaścittyāḥ |
दर्शपूर्णमासप्रायश्चित्त्योः
darśapūrṇamāsaprāyaścittyoḥ |
दर्शपूर्णमासप्रायश्चित्तीनाम्
darśapūrṇamāsaprāyaścittīnām |
Locativo |
दर्शपूर्णमासप्रायश्चित्तौ
darśapūrṇamāsaprāyaścittau दर्शपूर्णमासप्रायश्चित्त्याम् darśapūrṇamāsaprāyaścittyām |
दर्शपूर्णमासप्रायश्चित्त्योः
darśapūrṇamāsaprāyaścittyoḥ |
दर्शपूर्णमासप्रायश्चित्तिषु
darśapūrṇamāsaprāyaścittiṣu |