Sanskrit tools

Sanskrit declension


Declension of दर्शपूर्णमासयाजिनी darśapūrṇamāsayājinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative दर्शपूर्णमासयाजिनी darśapūrṇamāsayājinī
दर्शपूर्णमासयाजिन्यौ darśapūrṇamāsayājinyau
दर्शपूर्णमासयाजिन्यः darśapūrṇamāsayājinyaḥ
Vocative दर्शपूर्णमासयाजिनि darśapūrṇamāsayājini
दर्शपूर्णमासयाजिन्यौ darśapūrṇamāsayājinyau
दर्शपूर्णमासयाजिन्यः darśapūrṇamāsayājinyaḥ
Accusative दर्शपूर्णमासयाजिनीम् darśapūrṇamāsayājinīm
दर्शपूर्णमासयाजिन्यौ darśapūrṇamāsayājinyau
दर्शपूर्णमासयाजिनीः darśapūrṇamāsayājinīḥ
Instrumental दर्शपूर्णमासयाजिन्या darśapūrṇamāsayājinyā
दर्शपूर्णमासयाजिनीभ्याम् darśapūrṇamāsayājinībhyām
दर्शपूर्णमासयाजिनीभिः darśapūrṇamāsayājinībhiḥ
Dative दर्शपूर्णमासयाजिन्यै darśapūrṇamāsayājinyai
दर्शपूर्णमासयाजिनीभ्याम् darśapūrṇamāsayājinībhyām
दर्शपूर्णमासयाजिनीभ्यः darśapūrṇamāsayājinībhyaḥ
Ablative दर्शपूर्णमासयाजिन्याः darśapūrṇamāsayājinyāḥ
दर्शपूर्णमासयाजिनीभ्याम् darśapūrṇamāsayājinībhyām
दर्शपूर्णमासयाजिनीभ्यः darśapūrṇamāsayājinībhyaḥ
Genitive दर्शपूर्णमासयाजिन्याः darśapūrṇamāsayājinyāḥ
दर्शपूर्णमासयाजिन्योः darśapūrṇamāsayājinyoḥ
दर्शपूर्णमासयाजिनीनाम् darśapūrṇamāsayājinīnām
Locative दर्शपूर्णमासयाजिन्याम् darśapūrṇamāsayājinyām
दर्शपूर्णमासयाजिन्योः darśapūrṇamāsayājinyoḥ
दर्शपूर्णमासयाजिनीषु darśapūrṇamāsayājinīṣu