Sanskrit tools

Sanskrit declension


Declension of दर्शपौर्णमासप्रायश्चित्तविधि darśapaurṇamāsaprāyaścittavidhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दर्शपौर्णमासप्रायश्चित्तविधिः darśapaurṇamāsaprāyaścittavidhiḥ
दर्शपौर्णमासप्रायश्चित्तविधी darśapaurṇamāsaprāyaścittavidhī
दर्शपौर्णमासप्रायश्चित्तविधयः darśapaurṇamāsaprāyaścittavidhayaḥ
Vocative दर्शपौर्णमासप्रायश्चित्तविधे darśapaurṇamāsaprāyaścittavidhe
दर्शपौर्णमासप्रायश्चित्तविधी darśapaurṇamāsaprāyaścittavidhī
दर्शपौर्णमासप्रायश्चित्तविधयः darśapaurṇamāsaprāyaścittavidhayaḥ
Accusative दर्शपौर्णमासप्रायश्चित्तविधिम् darśapaurṇamāsaprāyaścittavidhim
दर्शपौर्णमासप्रायश्चित्तविधी darśapaurṇamāsaprāyaścittavidhī
दर्शपौर्णमासप्रायश्चित्तविधीन् darśapaurṇamāsaprāyaścittavidhīn
Instrumental दर्शपौर्णमासप्रायश्चित्तविधिना darśapaurṇamāsaprāyaścittavidhinā
दर्शपौर्णमासप्रायश्चित्तविधिभ्याम् darśapaurṇamāsaprāyaścittavidhibhyām
दर्शपौर्णमासप्रायश्चित्तविधिभिः darśapaurṇamāsaprāyaścittavidhibhiḥ
Dative दर्शपौर्णमासप्रायश्चित्तविधये darśapaurṇamāsaprāyaścittavidhaye
दर्शपौर्णमासप्रायश्चित्तविधिभ्याम् darśapaurṇamāsaprāyaścittavidhibhyām
दर्शपौर्णमासप्रायश्चित्तविधिभ्यः darśapaurṇamāsaprāyaścittavidhibhyaḥ
Ablative दर्शपौर्णमासप्रायश्चित्तविधेः darśapaurṇamāsaprāyaścittavidheḥ
दर्शपौर्णमासप्रायश्चित्तविधिभ्याम् darśapaurṇamāsaprāyaścittavidhibhyām
दर्शपौर्णमासप्रायश्चित्तविधिभ्यः darśapaurṇamāsaprāyaścittavidhibhyaḥ
Genitive दर्शपौर्णमासप्रायश्चित्तविधेः darśapaurṇamāsaprāyaścittavidheḥ
दर्शपौर्णमासप्रायश्चित्तविध्योः darśapaurṇamāsaprāyaścittavidhyoḥ
दर्शपौर्णमासप्रायश्चित्तविधीनाम् darśapaurṇamāsaprāyaścittavidhīnām
Locative दर्शपौर्णमासप्रायश्चित्तविधौ darśapaurṇamāsaprāyaścittavidhau
दर्शपौर्णमासप्रायश्चित्तविध्योः darśapaurṇamāsaprāyaścittavidhyoḥ
दर्शपौर्णमासप्रायश्चित्तविधिषु darśapaurṇamāsaprāyaścittavidhiṣu