| Singular | Dual | Plural |
Nominativo |
दर्शपौर्णमासप्रायश्चित्तविधिः
darśapaurṇamāsaprāyaścittavidhiḥ
|
दर्शपौर्णमासप्रायश्चित्तविधी
darśapaurṇamāsaprāyaścittavidhī
|
दर्शपौर्णमासप्रायश्चित्तविधयः
darśapaurṇamāsaprāyaścittavidhayaḥ
|
Vocativo |
दर्शपौर्णमासप्रायश्चित्तविधे
darśapaurṇamāsaprāyaścittavidhe
|
दर्शपौर्णमासप्रायश्चित्तविधी
darśapaurṇamāsaprāyaścittavidhī
|
दर्शपौर्णमासप्रायश्चित्तविधयः
darśapaurṇamāsaprāyaścittavidhayaḥ
|
Acusativo |
दर्शपौर्णमासप्रायश्चित्तविधिम्
darśapaurṇamāsaprāyaścittavidhim
|
दर्शपौर्णमासप्रायश्चित्तविधी
darśapaurṇamāsaprāyaścittavidhī
|
दर्शपौर्णमासप्रायश्चित्तविधीन्
darśapaurṇamāsaprāyaścittavidhīn
|
Instrumental |
दर्शपौर्णमासप्रायश्चित्तविधिना
darśapaurṇamāsaprāyaścittavidhinā
|
दर्शपौर्णमासप्रायश्चित्तविधिभ्याम्
darśapaurṇamāsaprāyaścittavidhibhyām
|
दर्शपौर्णमासप्रायश्चित्तविधिभिः
darśapaurṇamāsaprāyaścittavidhibhiḥ
|
Dativo |
दर्शपौर्णमासप्रायश्चित्तविधये
darśapaurṇamāsaprāyaścittavidhaye
|
दर्शपौर्णमासप्रायश्चित्तविधिभ्याम्
darśapaurṇamāsaprāyaścittavidhibhyām
|
दर्शपौर्णमासप्रायश्चित्तविधिभ्यः
darśapaurṇamāsaprāyaścittavidhibhyaḥ
|
Ablativo |
दर्शपौर्णमासप्रायश्चित्तविधेः
darśapaurṇamāsaprāyaścittavidheḥ
|
दर्शपौर्णमासप्रायश्चित्तविधिभ्याम्
darśapaurṇamāsaprāyaścittavidhibhyām
|
दर्शपौर्णमासप्रायश्चित्तविधिभ्यः
darśapaurṇamāsaprāyaścittavidhibhyaḥ
|
Genitivo |
दर्शपौर्णमासप्रायश्चित्तविधेः
darśapaurṇamāsaprāyaścittavidheḥ
|
दर्शपौर्णमासप्रायश्चित्तविध्योः
darśapaurṇamāsaprāyaścittavidhyoḥ
|
दर्शपौर्णमासप्रायश्चित्तविधीनाम्
darśapaurṇamāsaprāyaścittavidhīnām
|
Locativo |
दर्शपौर्णमासप्रायश्चित्तविधौ
darśapaurṇamāsaprāyaścittavidhau
|
दर्शपौर्णमासप्रायश्चित्तविध्योः
darśapaurṇamāsaprāyaścittavidhyoḥ
|
दर्शपौर्णमासप्रायश्चित्तविधिषु
darśapaurṇamāsaprāyaścittavidhiṣu
|