Sanskrit tools

Sanskrit declension


Declension of दर्शपौर्णमासहौत्र darśapaurṇamāsahautra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दर्शपौर्णमासहौत्रम् darśapaurṇamāsahautram
दर्शपौर्णमासहौत्रे darśapaurṇamāsahautre
दर्शपौर्णमासहौत्राणि darśapaurṇamāsahautrāṇi
Vocative दर्शपौर्णमासहौत्र darśapaurṇamāsahautra
दर्शपौर्णमासहौत्रे darśapaurṇamāsahautre
दर्शपौर्णमासहौत्राणि darśapaurṇamāsahautrāṇi
Accusative दर्शपौर्णमासहौत्रम् darśapaurṇamāsahautram
दर्शपौर्णमासहौत्रे darśapaurṇamāsahautre
दर्शपौर्णमासहौत्राणि darśapaurṇamāsahautrāṇi
Instrumental दर्शपौर्णमासहौत्रेण darśapaurṇamāsahautreṇa
दर्शपौर्णमासहौत्राभ्याम् darśapaurṇamāsahautrābhyām
दर्शपौर्णमासहौत्रैः darśapaurṇamāsahautraiḥ
Dative दर्शपौर्णमासहौत्राय darśapaurṇamāsahautrāya
दर्शपौर्णमासहौत्राभ्याम् darśapaurṇamāsahautrābhyām
दर्शपौर्णमासहौत्रेभ्यः darśapaurṇamāsahautrebhyaḥ
Ablative दर्शपौर्णमासहौत्रात् darśapaurṇamāsahautrāt
दर्शपौर्णमासहौत्राभ्याम् darśapaurṇamāsahautrābhyām
दर्शपौर्णमासहौत्रेभ्यः darśapaurṇamāsahautrebhyaḥ
Genitive दर्शपौर्णमासहौत्रस्य darśapaurṇamāsahautrasya
दर्शपौर्णमासहौत्रयोः darśapaurṇamāsahautrayoḥ
दर्शपौर्णमासहौत्राणाम् darśapaurṇamāsahautrāṇām
Locative दर्शपौर्णमासहौत्रे darśapaurṇamāsahautre
दर्शपौर्णमासहौत्रयोः darśapaurṇamāsahautrayoḥ
दर्शपौर्णमासहौत्रेषु darśapaurṇamāsahautreṣu