| Singular | Dual | Plural |
Nominativo |
दर्शपौर्णमासहौत्रम्
darśapaurṇamāsahautram
|
दर्शपौर्णमासहौत्रे
darśapaurṇamāsahautre
|
दर्शपौर्णमासहौत्राणि
darśapaurṇamāsahautrāṇi
|
Vocativo |
दर्शपौर्णमासहौत्र
darśapaurṇamāsahautra
|
दर्शपौर्णमासहौत्रे
darśapaurṇamāsahautre
|
दर्शपौर्णमासहौत्राणि
darśapaurṇamāsahautrāṇi
|
Acusativo |
दर्शपौर्णमासहौत्रम्
darśapaurṇamāsahautram
|
दर्शपौर्णमासहौत्रे
darśapaurṇamāsahautre
|
दर्शपौर्णमासहौत्राणि
darśapaurṇamāsahautrāṇi
|
Instrumental |
दर्शपौर्णमासहौत्रेण
darśapaurṇamāsahautreṇa
|
दर्शपौर्णमासहौत्राभ्याम्
darśapaurṇamāsahautrābhyām
|
दर्शपौर्णमासहौत्रैः
darśapaurṇamāsahautraiḥ
|
Dativo |
दर्शपौर्णमासहौत्राय
darśapaurṇamāsahautrāya
|
दर्शपौर्णमासहौत्राभ्याम्
darśapaurṇamāsahautrābhyām
|
दर्शपौर्णमासहौत्रेभ्यः
darśapaurṇamāsahautrebhyaḥ
|
Ablativo |
दर्शपौर्णमासहौत्रात्
darśapaurṇamāsahautrāt
|
दर्शपौर्णमासहौत्राभ्याम्
darśapaurṇamāsahautrābhyām
|
दर्शपौर्णमासहौत्रेभ्यः
darśapaurṇamāsahautrebhyaḥ
|
Genitivo |
दर्शपौर्णमासहौत्रस्य
darśapaurṇamāsahautrasya
|
दर्शपौर्णमासहौत्रयोः
darśapaurṇamāsahautrayoḥ
|
दर्शपौर्णमासहौत्राणाम्
darśapaurṇamāsahautrāṇām
|
Locativo |
दर्शपौर्णमासहौत्रे
darśapaurṇamāsahautre
|
दर्शपौर्णमासहौत्रयोः
darśapaurṇamāsahautrayoḥ
|
दर्शपौर्णमासहौत्रेषु
darśapaurṇamāsahautreṣu
|