Sanskrit tools

Sanskrit declension


Declension of दर्शश्राद्ध darśaśrāddha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दर्शश्राद्धम् darśaśrāddham
दर्शश्राद्धे darśaśrāddhe
दर्शश्राद्धानि darśaśrāddhāni
Vocative दर्शश्राद्ध darśaśrāddha
दर्शश्राद्धे darśaśrāddhe
दर्शश्राद्धानि darśaśrāddhāni
Accusative दर्शश्राद्धम् darśaśrāddham
दर्शश्राद्धे darśaśrāddhe
दर्शश्राद्धानि darśaśrāddhāni
Instrumental दर्शश्राद्धेन darśaśrāddhena
दर्शश्राद्धाभ्याम् darśaśrāddhābhyām
दर्शश्राद्धैः darśaśrāddhaiḥ
Dative दर्शश्राद्धाय darśaśrāddhāya
दर्शश्राद्धाभ्याम् darśaśrāddhābhyām
दर्शश्राद्धेभ्यः darśaśrāddhebhyaḥ
Ablative दर्शश्राद्धात् darśaśrāddhāt
दर्शश्राद्धाभ्याम् darśaśrāddhābhyām
दर्शश्राद्धेभ्यः darśaśrāddhebhyaḥ
Genitive दर्शश्राद्धस्य darśaśrāddhasya
दर्शश्राद्धयोः darśaśrāddhayoḥ
दर्शश्राद्धानाम् darśaśrāddhānām
Locative दर्शश्राद्धे darśaśrāddhe
दर्शश्राद्धयोः darśaśrāddhayoḥ
दर्शश्राद्धेषु darśaśrāddheṣu