| Singular | Dual | Plural |
Nominativo |
दर्शश्राद्धम्
darśaśrāddham
|
दर्शश्राद्धे
darśaśrāddhe
|
दर्शश्राद्धानि
darśaśrāddhāni
|
Vocativo |
दर्शश्राद्ध
darśaśrāddha
|
दर्शश्राद्धे
darśaśrāddhe
|
दर्शश्राद्धानि
darśaśrāddhāni
|
Acusativo |
दर्शश्राद्धम्
darśaśrāddham
|
दर्शश्राद्धे
darśaśrāddhe
|
दर्शश्राद्धानि
darśaśrāddhāni
|
Instrumental |
दर्शश्राद्धेन
darśaśrāddhena
|
दर्शश्राद्धाभ्याम्
darśaśrāddhābhyām
|
दर्शश्राद्धैः
darśaśrāddhaiḥ
|
Dativo |
दर्शश्राद्धाय
darśaśrāddhāya
|
दर्शश्राद्धाभ्याम्
darśaśrāddhābhyām
|
दर्शश्राद्धेभ्यः
darśaśrāddhebhyaḥ
|
Ablativo |
दर्शश्राद्धात्
darśaśrāddhāt
|
दर्शश्राद्धाभ्याम्
darśaśrāddhābhyām
|
दर्शश्राद्धेभ्यः
darśaśrāddhebhyaḥ
|
Genitivo |
दर्शश्राद्धस्य
darśaśrāddhasya
|
दर्शश्राद्धयोः
darśaśrāddhayoḥ
|
दर्शश्राद्धानाम्
darśaśrāddhānām
|
Locativo |
दर्शश्राद्धे
darśaśrāddhe
|
दर्शश्राद्धयोः
darśaśrāddhayoḥ
|
दर्शश्राद्धेषु
darśaśrāddheṣu
|