Sanskrit tools

Sanskrit declension


Declension of अक्ष्णयावा akṣṇayāvā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अक्ष्णयावा akṣṇayāvā
अक्ष्णयावे akṣṇayāve
अक्ष्णयावाः akṣṇayāvāḥ
Vocative अक्ष्णयावे akṣṇayāve
अक्ष्णयावे akṣṇayāve
अक्ष्णयावाः akṣṇayāvāḥ
Accusative अक्ष्णयावाम् akṣṇayāvām
अक्ष्णयावे akṣṇayāve
अक्ष्णयावाः akṣṇayāvāḥ
Instrumental अक्ष्णयावया akṣṇayāvayā
अक्ष्णयावाभ्याम् akṣṇayāvābhyām
अक्ष्णयावाभिः akṣṇayāvābhiḥ
Dative अक्ष्णयावायै akṣṇayāvāyai
अक्ष्णयावाभ्याम् akṣṇayāvābhyām
अक्ष्णयावाभ्यः akṣṇayāvābhyaḥ
Ablative अक्ष्णयावायाः akṣṇayāvāyāḥ
अक्ष्णयावाभ्याम् akṣṇayāvābhyām
अक्ष्णयावाभ्यः akṣṇayāvābhyaḥ
Genitive अक्ष्णयावायाः akṣṇayāvāyāḥ
अक्ष्णयावयोः akṣṇayāvayoḥ
अक्ष्णयावानाम् akṣṇayāvānām
Locative अक्ष्णयावायाम् akṣṇayāvāyām
अक्ष्णयावयोः akṣṇayāvayoḥ
अक्ष्णयावासु akṣṇayāvāsu