| Singular | Dual | Plural |
Nominativo |
अक्ष्णयावा
akṣṇayāvā
|
अक्ष्णयावे
akṣṇayāve
|
अक्ष्णयावाः
akṣṇayāvāḥ
|
Vocativo |
अक्ष्णयावे
akṣṇayāve
|
अक्ष्णयावे
akṣṇayāve
|
अक्ष्णयावाः
akṣṇayāvāḥ
|
Acusativo |
अक्ष्णयावाम्
akṣṇayāvām
|
अक्ष्णयावे
akṣṇayāve
|
अक्ष्णयावाः
akṣṇayāvāḥ
|
Instrumental |
अक्ष्णयावया
akṣṇayāvayā
|
अक्ष्णयावाभ्याम्
akṣṇayāvābhyām
|
अक्ष्णयावाभिः
akṣṇayāvābhiḥ
|
Dativo |
अक्ष्णयावायै
akṣṇayāvāyai
|
अक्ष्णयावाभ्याम्
akṣṇayāvābhyām
|
अक्ष्णयावाभ्यः
akṣṇayāvābhyaḥ
|
Ablativo |
अक्ष्णयावायाः
akṣṇayāvāyāḥ
|
अक्ष्णयावाभ्याम्
akṣṇayāvābhyām
|
अक्ष्णयावाभ्यः
akṣṇayāvābhyaḥ
|
Genitivo |
अक्ष्णयावायाः
akṣṇayāvāyāḥ
|
अक्ष्णयावयोः
akṣṇayāvayoḥ
|
अक्ष्णयावानाम्
akṣṇayāvānām
|
Locativo |
अक्ष्णयावायाम्
akṣṇayāvāyām
|
अक्ष्णयावयोः
akṣṇayāvayoḥ
|
अक्ष्णयावासु
akṣṇayāvāsu
|