| Singular | Dual | Plural |
Nominative |
अक्ष्णयाकृता
akṣṇayākṛtā
|
अक्ष्णयाकृते
akṣṇayākṛte
|
अक्ष्णयाकृताः
akṣṇayākṛtāḥ
|
Vocative |
अक्ष्णयाकृते
akṣṇayākṛte
|
अक्ष्णयाकृते
akṣṇayākṛte
|
अक्ष्णयाकृताः
akṣṇayākṛtāḥ
|
Accusative |
अक्ष्णयाकृताम्
akṣṇayākṛtām
|
अक्ष्णयाकृते
akṣṇayākṛte
|
अक्ष्णयाकृताः
akṣṇayākṛtāḥ
|
Instrumental |
अक्ष्णयाकृतया
akṣṇayākṛtayā
|
अक्ष्णयाकृताभ्याम्
akṣṇayākṛtābhyām
|
अक्ष्णयाकृताभिः
akṣṇayākṛtābhiḥ
|
Dative |
अक्ष्णयाकृतायै
akṣṇayākṛtāyai
|
अक्ष्णयाकृताभ्याम्
akṣṇayākṛtābhyām
|
अक्ष्णयाकृताभ्यः
akṣṇayākṛtābhyaḥ
|
Ablative |
अक्ष्णयाकृतायाः
akṣṇayākṛtāyāḥ
|
अक्ष्णयाकृताभ्याम्
akṣṇayākṛtābhyām
|
अक्ष्णयाकृताभ्यः
akṣṇayākṛtābhyaḥ
|
Genitive |
अक्ष्णयाकृतायाः
akṣṇayākṛtāyāḥ
|
अक्ष्णयाकृतयोः
akṣṇayākṛtayoḥ
|
अक्ष्णयाकृतानाम्
akṣṇayākṛtānām
|
Locative |
अक्ष्णयाकृतायाम्
akṣṇayākṛtāyām
|
अक्ष्णयाकृतयोः
akṣṇayākṛtayoḥ
|
अक्ष्णयाकृतासु
akṣṇayākṛtāsu
|