Sanskrit tools

Sanskrit declension


Declension of अक्ष्णयाकृता akṣṇayākṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अक्ष्णयाकृता akṣṇayākṛtā
अक्ष्णयाकृते akṣṇayākṛte
अक्ष्णयाकृताः akṣṇayākṛtāḥ
Vocative अक्ष्णयाकृते akṣṇayākṛte
अक्ष्णयाकृते akṣṇayākṛte
अक्ष्णयाकृताः akṣṇayākṛtāḥ
Accusative अक्ष्णयाकृताम् akṣṇayākṛtām
अक्ष्णयाकृते akṣṇayākṛte
अक्ष्णयाकृताः akṣṇayākṛtāḥ
Instrumental अक्ष्णयाकृतया akṣṇayākṛtayā
अक्ष्णयाकृताभ्याम् akṣṇayākṛtābhyām
अक्ष्णयाकृताभिः akṣṇayākṛtābhiḥ
Dative अक्ष्णयाकृतायै akṣṇayākṛtāyai
अक्ष्णयाकृताभ्याम् akṣṇayākṛtābhyām
अक्ष्णयाकृताभ्यः akṣṇayākṛtābhyaḥ
Ablative अक्ष्णयाकृतायाः akṣṇayākṛtāyāḥ
अक्ष्णयाकृताभ्याम् akṣṇayākṛtābhyām
अक्ष्णयाकृताभ्यः akṣṇayākṛtābhyaḥ
Genitive अक्ष्णयाकृतायाः akṣṇayākṛtāyāḥ
अक्ष्णयाकृतयोः akṣṇayākṛtayoḥ
अक्ष्णयाकृतानाम् akṣṇayākṛtānām
Locative अक्ष्णयाकृतायाम् akṣṇayākṛtāyām
अक्ष्णयाकृतयोः akṣṇayākṛtayoḥ
अक्ष्णयाकृतासु akṣṇayākṛtāsu