| Singular | Dual | Plural |
Nominativo |
अक्ष्णयाकृता
akṣṇayākṛtā
|
अक्ष्णयाकृते
akṣṇayākṛte
|
अक्ष्णयाकृताः
akṣṇayākṛtāḥ
|
Vocativo |
अक्ष्णयाकृते
akṣṇayākṛte
|
अक्ष्णयाकृते
akṣṇayākṛte
|
अक्ष्णयाकृताः
akṣṇayākṛtāḥ
|
Acusativo |
अक्ष्णयाकृताम्
akṣṇayākṛtām
|
अक्ष्णयाकृते
akṣṇayākṛte
|
अक्ष्णयाकृताः
akṣṇayākṛtāḥ
|
Instrumental |
अक्ष्णयाकृतया
akṣṇayākṛtayā
|
अक्ष्णयाकृताभ्याम्
akṣṇayākṛtābhyām
|
अक्ष्णयाकृताभिः
akṣṇayākṛtābhiḥ
|
Dativo |
अक्ष्णयाकृतायै
akṣṇayākṛtāyai
|
अक्ष्णयाकृताभ्याम्
akṣṇayākṛtābhyām
|
अक्ष्णयाकृताभ्यः
akṣṇayākṛtābhyaḥ
|
Ablativo |
अक्ष्णयाकृतायाः
akṣṇayākṛtāyāḥ
|
अक्ष्णयाकृताभ्याम्
akṣṇayākṛtābhyām
|
अक्ष्णयाकृताभ्यः
akṣṇayākṛtābhyaḥ
|
Genitivo |
अक्ष्णयाकृतायाः
akṣṇayākṛtāyāḥ
|
अक्ष्णयाकृतयोः
akṣṇayākṛtayoḥ
|
अक्ष्णयाकृतानाम्
akṣṇayākṛtānām
|
Locativo |
अक्ष्णयाकृतायाम्
akṣṇayākṛtāyām
|
अक्ष्णयाकृतयोः
akṣṇayākṛtayoḥ
|
अक्ष्णयाकृतासु
akṣṇayākṛtāsu
|