Sanskrit tools

Sanskrit declension


Declension of अक्ष्णयापच्छेदन akṣṇayāpacchedana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अक्ष्णयापच्छेदनम् akṣṇayāpacchedanam
अक्ष्णयापच्छेदने akṣṇayāpacchedane
अक्ष्णयापच्छेदनानि akṣṇayāpacchedanāni
Vocative अक्ष्णयापच्छेदन akṣṇayāpacchedana
अक्ष्णयापच्छेदने akṣṇayāpacchedane
अक्ष्णयापच्छेदनानि akṣṇayāpacchedanāni
Accusative अक्ष्णयापच्छेदनम् akṣṇayāpacchedanam
अक्ष्णयापच्छेदने akṣṇayāpacchedane
अक्ष्णयापच्छेदनानि akṣṇayāpacchedanāni
Instrumental अक्ष्णयापच्छेदनेन akṣṇayāpacchedanena
अक्ष्णयापच्छेदनाभ्याम् akṣṇayāpacchedanābhyām
अक्ष्णयापच्छेदनैः akṣṇayāpacchedanaiḥ
Dative अक्ष्णयापच्छेदनाय akṣṇayāpacchedanāya
अक्ष्णयापच्छेदनाभ्याम् akṣṇayāpacchedanābhyām
अक्ष्णयापच्छेदनेभ्यः akṣṇayāpacchedanebhyaḥ
Ablative अक्ष्णयापच्छेदनात् akṣṇayāpacchedanāt
अक्ष्णयापच्छेदनाभ्याम् akṣṇayāpacchedanābhyām
अक्ष्णयापच्छेदनेभ्यः akṣṇayāpacchedanebhyaḥ
Genitive अक्ष्णयापच्छेदनस्य akṣṇayāpacchedanasya
अक्ष्णयापच्छेदनयोः akṣṇayāpacchedanayoḥ
अक्ष्णयापच्छेदनानाम् akṣṇayāpacchedanānām
Locative अक्ष्णयापच्छेदने akṣṇayāpacchedane
अक्ष्णयापच्छेदनयोः akṣṇayāpacchedanayoḥ
अक्ष्णयापच्छेदनेषु akṣṇayāpacchedaneṣu