| Singular | Dual | Plural |
Nominativo |
अक्ष्णयापच्छेदनम्
akṣṇayāpacchedanam
|
अक्ष्णयापच्छेदने
akṣṇayāpacchedane
|
अक्ष्णयापच्छेदनानि
akṣṇayāpacchedanāni
|
Vocativo |
अक्ष्णयापच्छेदन
akṣṇayāpacchedana
|
अक्ष्णयापच्छेदने
akṣṇayāpacchedane
|
अक्ष्णयापच्छेदनानि
akṣṇayāpacchedanāni
|
Acusativo |
अक्ष्णयापच्छेदनम्
akṣṇayāpacchedanam
|
अक्ष्णयापच्छेदने
akṣṇayāpacchedane
|
अक्ष्णयापच्छेदनानि
akṣṇayāpacchedanāni
|
Instrumental |
अक्ष्णयापच्छेदनेन
akṣṇayāpacchedanena
|
अक्ष्णयापच्छेदनाभ्याम्
akṣṇayāpacchedanābhyām
|
अक्ष्णयापच्छेदनैः
akṣṇayāpacchedanaiḥ
|
Dativo |
अक्ष्णयापच्छेदनाय
akṣṇayāpacchedanāya
|
अक्ष्णयापच्छेदनाभ्याम्
akṣṇayāpacchedanābhyām
|
अक्ष्णयापच्छेदनेभ्यः
akṣṇayāpacchedanebhyaḥ
|
Ablativo |
अक्ष्णयापच्छेदनात्
akṣṇayāpacchedanāt
|
अक्ष्णयापच्छेदनाभ्याम्
akṣṇayāpacchedanābhyām
|
अक्ष्णयापच्छेदनेभ्यः
akṣṇayāpacchedanebhyaḥ
|
Genitivo |
अक्ष्णयापच्छेदनस्य
akṣṇayāpacchedanasya
|
अक्ष्णयापच्छेदनयोः
akṣṇayāpacchedanayoḥ
|
अक्ष्णयापच्छेदनानाम्
akṣṇayāpacchedanānām
|
Locativo |
अक्ष्णयापच्छेदने
akṣṇayāpacchedane
|
अक्ष्णयापच्छेदनयोः
akṣṇayāpacchedanayoḥ
|
अक्ष्णयापच्छेदनेषु
akṣṇayāpacchedaneṣu
|