| Singular | Dual | Plural | |
| Nominative |
दिधक्षुः
didhakṣuḥ |
दिधक्षू
didhakṣū |
दिधक्षवः
didhakṣavaḥ |
| Vocative |
दिधक्षो
didhakṣo |
दिधक्षू
didhakṣū |
दिधक्षवः
didhakṣavaḥ |
| Accusative |
दिधक्षुम्
didhakṣum |
दिधक्षू
didhakṣū |
दिधक्षून्
didhakṣūn |
| Instrumental |
दिधक्षुणा
didhakṣuṇā |
दिधक्षुभ्याम्
didhakṣubhyām |
दिधक्षुभिः
didhakṣubhiḥ |
| Dative |
दिधक्षवे
didhakṣave |
दिधक्षुभ्याम्
didhakṣubhyām |
दिधक्षुभ्यः
didhakṣubhyaḥ |
| Ablative |
दिधक्षोः
didhakṣoḥ |
दिधक्षुभ्याम्
didhakṣubhyām |
दिधक्षुभ्यः
didhakṣubhyaḥ |
| Genitive |
दिधक्षोः
didhakṣoḥ |
दिधक्ष्वोः
didhakṣvoḥ |
दिधक्षूणाम्
didhakṣūṇām |
| Locative |
दिधक्षौ
didhakṣau |
दिधक्ष्वोः
didhakṣvoḥ |
दिधक्षुषु
didhakṣuṣu |