| Singular | Dual | Plural | |
| Nominativo |
दिधक्षुः
didhakṣuḥ |
दिधक्षू
didhakṣū |
दिधक्षवः
didhakṣavaḥ |
| Vocativo |
दिधक्षो
didhakṣo |
दिधक्षू
didhakṣū |
दिधक्षवः
didhakṣavaḥ |
| Acusativo |
दिधक्षुम्
didhakṣum |
दिधक्षू
didhakṣū |
दिधक्षून्
didhakṣūn |
| Instrumental |
दिधक्षुणा
didhakṣuṇā |
दिधक्षुभ्याम्
didhakṣubhyām |
दिधक्षुभिः
didhakṣubhiḥ |
| Dativo |
दिधक्षवे
didhakṣave |
दिधक्षुभ्याम्
didhakṣubhyām |
दिधक्षुभ्यः
didhakṣubhyaḥ |
| Ablativo |
दिधक्षोः
didhakṣoḥ |
दिधक्षुभ्याम्
didhakṣubhyām |
दिधक्षुभ्यः
didhakṣubhyaḥ |
| Genitivo |
दिधक्षोः
didhakṣoḥ |
दिधक्ष्वोः
didhakṣvoḥ |
दिधक्षूणाम्
didhakṣūṇām |
| Locativo |
दिधक्षौ
didhakṣau |
दिधक्ष्वोः
didhakṣvoḥ |
दिधक्षुषु
didhakṣuṣu |