| Singular | Dual | Plural | |
| Nominative |
दिधक्षु
didhakṣu |
दिधक्षुणी
didhakṣuṇī |
दिधक्षूणि
didhakṣūṇi |
| Vocative |
दिधक्षो
didhakṣo दिधक्षु didhakṣu |
दिधक्षुणी
didhakṣuṇī |
दिधक्षूणि
didhakṣūṇi |
| Accusative |
दिधक्षु
didhakṣu |
दिधक्षुणी
didhakṣuṇī |
दिधक्षूणि
didhakṣūṇi |
| Instrumental |
दिधक्षुणा
didhakṣuṇā |
दिधक्षुभ्याम्
didhakṣubhyām |
दिधक्षुभिः
didhakṣubhiḥ |
| Dative |
दिधक्षुणे
didhakṣuṇe |
दिधक्षुभ्याम्
didhakṣubhyām |
दिधक्षुभ्यः
didhakṣubhyaḥ |
| Ablative |
दिधक्षुणः
didhakṣuṇaḥ |
दिधक्षुभ्याम्
didhakṣubhyām |
दिधक्षुभ्यः
didhakṣubhyaḥ |
| Genitive |
दिधक्षुणः
didhakṣuṇaḥ |
दिधक्षुणोः
didhakṣuṇoḥ |
दिधक्षूणाम्
didhakṣūṇām |
| Locative |
दिधक्षुणि
didhakṣuṇi |
दिधक्षुणोः
didhakṣuṇoḥ |
दिधक्षुषु
didhakṣuṣu |