| Singular | Dual | Plural | |
| Nominativo |
दिधक्षु
didhakṣu |
दिधक्षुणी
didhakṣuṇī |
दिधक्षूणि
didhakṣūṇi |
| Vocativo |
दिधक्षो
didhakṣo दिधक्षु didhakṣu |
दिधक्षुणी
didhakṣuṇī |
दिधक्षूणि
didhakṣūṇi |
| Acusativo |
दिधक्षु
didhakṣu |
दिधक्षुणी
didhakṣuṇī |
दिधक्षूणि
didhakṣūṇi |
| Instrumental |
दिधक्षुणा
didhakṣuṇā |
दिधक्षुभ्याम्
didhakṣubhyām |
दिधक्षुभिः
didhakṣubhiḥ |
| Dativo |
दिधक्षुणे
didhakṣuṇe |
दिधक्षुभ्याम्
didhakṣubhyām |
दिधक्षुभ्यः
didhakṣubhyaḥ |
| Ablativo |
दिधक्षुणः
didhakṣuṇaḥ |
दिधक्षुभ्याम्
didhakṣubhyām |
दिधक्षुभ्यः
didhakṣubhyaḥ |
| Genitivo |
दिधक्षुणः
didhakṣuṇaḥ |
दिधक्षुणोः
didhakṣuṇoḥ |
दिधक्षूणाम्
didhakṣūṇām |
| Locativo |
दिधक्षुणि
didhakṣuṇi |
दिधक्षुणोः
didhakṣuṇoḥ |
दिधक्षुषु
didhakṣuṣu |