| Singular | Dual | Plural | |
| Nominative |
दिधिः
didhiḥ |
दिधी
didhī |
दिधयः
didhayaḥ |
| Vocative |
दिधे
didhe |
दिधी
didhī |
दिधयः
didhayaḥ |
| Accusative |
दिधिम्
didhim |
दिधी
didhī |
दिधीः
didhīḥ |
| Instrumental |
दिध्या
didhyā |
दिधिभ्याम्
didhibhyām |
दिधिभिः
didhibhiḥ |
| Dative |
दिधये
didhaye दिध्यै didhyai |
दिधिभ्याम्
didhibhyām |
दिधिभ्यः
didhibhyaḥ |
| Ablative |
दिधेः
didheḥ दिध्याः didhyāḥ |
दिधिभ्याम्
didhibhyām |
दिधिभ्यः
didhibhyaḥ |
| Genitive |
दिधेः
didheḥ दिध्याः didhyāḥ |
दिध्योः
didhyoḥ |
दिधीनाम्
didhīnām |
| Locative |
दिधौ
didhau दिध्याम् didhyām |
दिध्योः
didhyoḥ |
दिधिषु
didhiṣu |