| Singular | Dual | Plural | |
| Nominativo |
दिधिः
didhiḥ |
दिधी
didhī |
दिधयः
didhayaḥ |
| Vocativo |
दिधे
didhe |
दिधी
didhī |
दिधयः
didhayaḥ |
| Acusativo |
दिधिम्
didhim |
दिधी
didhī |
दिधीः
didhīḥ |
| Instrumental |
दिध्या
didhyā |
दिधिभ्याम्
didhibhyām |
दिधिभिः
didhibhiḥ |
| Dativo |
दिधये
didhaye दिध्यै didhyai |
दिधिभ्याम्
didhibhyām |
दिधिभ्यः
didhibhyaḥ |
| Ablativo |
दिधेः
didheḥ दिध्याः didhyāḥ |
दिधिभ्याम्
didhibhyām |
दिधिभ्यः
didhibhyaḥ |
| Genitivo |
दिधेः
didheḥ दिध्याः didhyāḥ |
दिध्योः
didhyoḥ |
दिधीनाम्
didhīnām |
| Locativo |
दिधौ
didhau दिध्याम् didhyām |
दिध्योः
didhyoḥ |
दिधिषु
didhiṣu |