Sanskrit tools

Sanskrit declension


Declension of दिधिषाय्या didhiṣāyyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिधिषाय्या didhiṣāyyā
दिधिषाय्ये didhiṣāyye
दिधिषाय्याः didhiṣāyyāḥ
Vocative दिधिषाय्ये didhiṣāyye
दिधिषाय्ये didhiṣāyye
दिधिषाय्याः didhiṣāyyāḥ
Accusative दिधिषाय्याम् didhiṣāyyām
दिधिषाय्ये didhiṣāyye
दिधिषाय्याः didhiṣāyyāḥ
Instrumental दिधिषाय्यया didhiṣāyyayā
दिधिषाय्याभ्याम् didhiṣāyyābhyām
दिधिषाय्याभिः didhiṣāyyābhiḥ
Dative दिधिषाय्यायै didhiṣāyyāyai
दिधिषाय्याभ्याम् didhiṣāyyābhyām
दिधिषाय्याभ्यः didhiṣāyyābhyaḥ
Ablative दिधिषाय्यायाः didhiṣāyyāyāḥ
दिधिषाय्याभ्याम् didhiṣāyyābhyām
दिधिषाय्याभ्यः didhiṣāyyābhyaḥ
Genitive दिधिषाय्यायाः didhiṣāyyāyāḥ
दिधिषाय्ययोः didhiṣāyyayoḥ
दिधिषाय्याणाम् didhiṣāyyāṇām
Locative दिधिषाय्यायाम् didhiṣāyyāyām
दिधिषाय्ययोः didhiṣāyyayoḥ
दिधिषाय्यासु didhiṣāyyāsu