| Singular | Dual | Plural |
| Nominativo |
दिधिषाय्या
didhiṣāyyā
|
दिधिषाय्ये
didhiṣāyye
|
दिधिषाय्याः
didhiṣāyyāḥ
|
| Vocativo |
दिधिषाय्ये
didhiṣāyye
|
दिधिषाय्ये
didhiṣāyye
|
दिधिषाय्याः
didhiṣāyyāḥ
|
| Acusativo |
दिधिषाय्याम्
didhiṣāyyām
|
दिधिषाय्ये
didhiṣāyye
|
दिधिषाय्याः
didhiṣāyyāḥ
|
| Instrumental |
दिधिषाय्यया
didhiṣāyyayā
|
दिधिषाय्याभ्याम्
didhiṣāyyābhyām
|
दिधिषाय्याभिः
didhiṣāyyābhiḥ
|
| Dativo |
दिधिषाय्यायै
didhiṣāyyāyai
|
दिधिषाय्याभ्याम्
didhiṣāyyābhyām
|
दिधिषाय्याभ्यः
didhiṣāyyābhyaḥ
|
| Ablativo |
दिधिषाय्यायाः
didhiṣāyyāyāḥ
|
दिधिषाय्याभ्याम्
didhiṣāyyābhyām
|
दिधिषाय्याभ्यः
didhiṣāyyābhyaḥ
|
| Genitivo |
दिधिषाय्यायाः
didhiṣāyyāyāḥ
|
दिधिषाय्ययोः
didhiṣāyyayoḥ
|
दिधिषाय्याणाम्
didhiṣāyyāṇām
|
| Locativo |
दिधिषाय्यायाम्
didhiṣāyyāyām
|
दिधिषाय्ययोः
didhiṣāyyayoḥ
|
दिधिषाय्यासु
didhiṣāyyāsu
|