Sanskrit tools

Sanskrit declension


Declension of दिधिषाय्य didhiṣāyya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिधिषाय्यम् didhiṣāyyam
दिधिषाय्ये didhiṣāyye
दिधिषाय्याणि didhiṣāyyāṇi
Vocative दिधिषाय्य didhiṣāyya
दिधिषाय्ये didhiṣāyye
दिधिषाय्याणि didhiṣāyyāṇi
Accusative दिधिषाय्यम् didhiṣāyyam
दिधिषाय्ये didhiṣāyye
दिधिषाय्याणि didhiṣāyyāṇi
Instrumental दिधिषाय्येण didhiṣāyyeṇa
दिधिषाय्याभ्याम् didhiṣāyyābhyām
दिधिषाय्यैः didhiṣāyyaiḥ
Dative दिधिषाय्याय didhiṣāyyāya
दिधिषाय्याभ्याम् didhiṣāyyābhyām
दिधिषाय्येभ्यः didhiṣāyyebhyaḥ
Ablative दिधिषाय्यात् didhiṣāyyāt
दिधिषाय्याभ्याम् didhiṣāyyābhyām
दिधिषाय्येभ्यः didhiṣāyyebhyaḥ
Genitive दिधिषाय्यस्य didhiṣāyyasya
दिधिषाय्ययोः didhiṣāyyayoḥ
दिधिषाय्याणाम् didhiṣāyyāṇām
Locative दिधिषाय्ये didhiṣāyye
दिधिषाय्ययोः didhiṣāyyayoḥ
दिधिषाय्येषु didhiṣāyyeṣu