| Singular | Dual | Plural |
| Nominativo |
दिधिषाय्यम्
didhiṣāyyam
|
दिधिषाय्ये
didhiṣāyye
|
दिधिषाय्याणि
didhiṣāyyāṇi
|
| Vocativo |
दिधिषाय्य
didhiṣāyya
|
दिधिषाय्ये
didhiṣāyye
|
दिधिषाय्याणि
didhiṣāyyāṇi
|
| Acusativo |
दिधिषाय्यम्
didhiṣāyyam
|
दिधिषाय्ये
didhiṣāyye
|
दिधिषाय्याणि
didhiṣāyyāṇi
|
| Instrumental |
दिधिषाय्येण
didhiṣāyyeṇa
|
दिधिषाय्याभ्याम्
didhiṣāyyābhyām
|
दिधिषाय्यैः
didhiṣāyyaiḥ
|
| Dativo |
दिधिषाय्याय
didhiṣāyyāya
|
दिधिषाय्याभ्याम्
didhiṣāyyābhyām
|
दिधिषाय्येभ्यः
didhiṣāyyebhyaḥ
|
| Ablativo |
दिधिषाय्यात्
didhiṣāyyāt
|
दिधिषाय्याभ्याम्
didhiṣāyyābhyām
|
दिधिषाय्येभ्यः
didhiṣāyyebhyaḥ
|
| Genitivo |
दिधिषाय्यस्य
didhiṣāyyasya
|
दिधिषाय्ययोः
didhiṣāyyayoḥ
|
दिधिषाय्याणाम्
didhiṣāyyāṇām
|
| Locativo |
दिधिषाय्ये
didhiṣāyye
|
दिधिषाय्ययोः
didhiṣāyyayoḥ
|
दिधिषाय्येषु
didhiṣāyyeṣu
|