| Singular | Dual | Plural | |
| Nominative |
दिधिषु
didhiṣu |
दिधिषुणी
didhiṣuṇī |
दिधिषूणि
didhiṣūṇi |
| Vocative |
दिधिषो
didhiṣo दिधिषु didhiṣu |
दिधिषुणी
didhiṣuṇī |
दिधिषूणि
didhiṣūṇi |
| Accusative |
दिधिषु
didhiṣu |
दिधिषुणी
didhiṣuṇī |
दिधिषूणि
didhiṣūṇi |
| Instrumental |
दिधिषुणा
didhiṣuṇā |
दिधिषुभ्याम्
didhiṣubhyām |
दिधिषुभिः
didhiṣubhiḥ |
| Dative |
दिधिषुणे
didhiṣuṇe |
दिधिषुभ्याम्
didhiṣubhyām |
दिधिषुभ्यः
didhiṣubhyaḥ |
| Ablative |
दिधिषुणः
didhiṣuṇaḥ |
दिधिषुभ्याम्
didhiṣubhyām |
दिधिषुभ्यः
didhiṣubhyaḥ |
| Genitive |
दिधिषुणः
didhiṣuṇaḥ |
दिधिषुणोः
didhiṣuṇoḥ |
दिधिषूणाम्
didhiṣūṇām |
| Locative |
दिधिषुणि
didhiṣuṇi |
दिधिषुणोः
didhiṣuṇoḥ |
दिधिषुषु
didhiṣuṣu |