Sanskrit tools

Sanskrit declension


Declension of दिधिषु didhiṣu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दिधिषु didhiṣu
दिधिषुणी didhiṣuṇī
दिधिषूणि didhiṣūṇi
Vocative दिधिषो didhiṣo
दिधिषु didhiṣu
दिधिषुणी didhiṣuṇī
दिधिषूणि didhiṣūṇi
Accusative दिधिषु didhiṣu
दिधिषुणी didhiṣuṇī
दिधिषूणि didhiṣūṇi
Instrumental दिधिषुणा didhiṣuṇā
दिधिषुभ्याम् didhiṣubhyām
दिधिषुभिः didhiṣubhiḥ
Dative दिधिषुणे didhiṣuṇe
दिधिषुभ्याम् didhiṣubhyām
दिधिषुभ्यः didhiṣubhyaḥ
Ablative दिधिषुणः didhiṣuṇaḥ
दिधिषुभ्याम् didhiṣubhyām
दिधिषुभ्यः didhiṣubhyaḥ
Genitive दिधिषुणः didhiṣuṇaḥ
दिधिषुणोः didhiṣuṇoḥ
दिधिषूणाम् didhiṣūṇām
Locative दिधिषुणि didhiṣuṇi
दिधिषुणोः didhiṣuṇoḥ
दिधिषुषु didhiṣuṣu